hastavālaprakaraṇavṛttiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Milan Shakya
  • Input Date:
    March 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Hastavālaprakaraṇavṛttiḥ |

mañjuśriye jñānasattvāya namaḥ |

trailokye vyavahāramātre sati paramārthabhimānāt tattvārthānavagāhibhiḥ sattvairvastusvabhāvavivekadvāreṇa viparyayajñānasaṃprāptaye [śāstra]racaneyam ||

rajjau sarpamanaskāro rajjuṃ dṛṣṭvā nirarthakaḥ |

atrānatidūre'pyālokamātrayā bhāsamāne deśe rajjurūpasādhāraṇadharmopalabdhito bhrāntyā sarpa evāyamiti niścayarūpaṃ jñānaṃ jāyate | viśeṣasvarūpānavagāhanāt | tadviśeṣaṃ gṛhītvā | ayathārthato'bhimānaparisphuraṇatvāt tajjñānaṃ bhrāntajñānaṃ nirarthakameva bhavati |

tadaṃśān vīkṣya tatrāpi bhrāntā buddhirahāviva ||

rajjāvapi tasyāmaṃśavibhāgena parīkṣya rajjusvarūpaṃ nopalabhyate | tadanupalabdhau rajjūpalabdhirapi sarpa iti buddhivad bhramamātrā kutrāpi līyate | atha yathā rajjujñānaṃ bhrāntaṃ tathā te'pyavayavāḥ| tatkhaṇḍacchedādiṣu dṛśyamāneṣu teṣāṃ svarūpaṃ na nirdhāryate | tadanirdhāraṇāt tadupalabdhyākāravuddhirapi rajjubuddhivad bhramamātraiva |

sarvāṇyāśritavastūni svarūpe suvicārite |
āśritānyanyato yāvat saṃvṛtijñānagocaraḥ ||

yathāvayavādivibhāgena pṛthagrajjvādiṣu vicāryamāṇeṣu svarūpānupalabdhito rajjvādibuddhirapi sarpa iti buddhivada bhrāntā tathā digbhāgādīnapekṣya ghaṭapaṭādayo vyavahārajñānagocaro yāvat sarve cidātmakā eva (āśritā eva) | teṣvantato vibhajyamāneṣu pratyekaghaṭādayo vyavahārāśritā bhavanti | anyata iti paramārthaḥ |

niraṃśānāmacintyatvādantyo'pyavastunā samaḥ |

yattvāśritavastūnāṃ sarveṣāmantyaṃ paramāṇudravyaṃ niravayavamekaṃ tasyāpyacintyasvarūpatvenānupalabhyatvāt tadapi khapuṣpamālāśaśaśṛṅgādibhiḥ samamavastukameva sidhyate | kiṃca kathamacintyannakṣaṇatvahetunā paramāṇudravyaṃ sadapyekaṃ nāstīti jñātuṃ śakyate | yataḥ sattve digbhāganānātvāt | tathā hi yathā satāṃ ghaṭapaṭaśakaṭādīnāṃ dravyāṇi prākpatyagādinānādigbhāgavattvān nānāvayavīni vidyante yadi paramāṇudravyamapyasti tadāvaśya digbhāganānātvāt prākpratyagādinānāvayavāḥ svīkartavyāḥ | satsu tu nānāvayaveṣu paramāṇudravyamekaṃ na sidhyate | vidyamāneṣu bahuṣu dravyavibhāgeṣvekatvaṃ nāsti | paramāṇvanupalabdheḥ paramāṇudravyatvakathanamidaṃ tyaktavyam ||

bhrāntamātramataḥ prājñairna cintyaṃ paramārthataḥ ||

kasmāt | evaṃ trailokye bhrāntamātramasti tasmāt | prājñaiḥ śreyaskāmibhiratra paramārthacintā na kartavyā | yadyetanmate tāni ghaṭādibāhyavastūnyacintyarūpatvādabhāvataḥ saṃkalpitānīti satyam | tadupalabdhyākārabhrāntajñānamidamastyeva | yathāsatsvapi māryāgandharvanagarādiṣu tadupalabdhyākārajñānamivetīṣyate |

bhrāntaṃ tadapyasamyakvād yathā bhānaṃ tathāsti na |
anarthakaṃ bhāsamānaṃ tatsadṛśātmakaṃ bhavet ||

bhrāntyāpi tayā yad dravyasvarūpaṃ jñāyate tathārūpaṃ dravyaṃ tannāsti | idaṃ prāguktam | asati tu tasminnarthe sā svarūpeṇāśaktatvādasamyagbhavati | asamyaktvād bhrāntarūpaiva tadvad bhavati | tat kathaṃ jñāyate | tathā hi loke'pi bījādijanakābhāve janyāṅkurādayaḥ santīti dharma īdṛṅ na dṛśyate | ata eva māyāsādṛśyamasiddhamasmābhirnirdiṣṭam |

sarvamevāśritaṃ yena vidyate sūkṣmabuddhinā |
tyajetsa buddhimān suṣṭhu rāgādyahibhayaṃ yathā ||

yathoktaprakāreṇāśritamātre sati trailokye'smin yo ghaṭādisthūlabuddhiṃ vihāya sūkṣmabuddhyā dravyahīnaṃ vyavahāramātraṃ niścinoti yathā rajjjau sarpa iti jñānādāgatabhayo viśeṣaṃ vicārya rajjuniścaye sarpānnirbhayo bhavati tathā rāgādijanakavastūni parīkṣya tenāpi rāgādikleśajālāni suṣṭhu akṛcchreṇa acireṇaiva tyajyante |

laukikārthavicāreṣu lokasiddhimanuvrajet |
kleśān sarvāṃs tyaktumanā yateta paramārthataḥ ||

yathā laukikā(ka) ghaṭādyartheṣu sadrūpeṇa cintyamāneṣu ayaṃ ghaṭaḥ paṭaḥ śakaṭaḥ iti vyavahārānābadhnanti tathā pūrvasiddhato vyavahāraḥ kartavyaḥ | tataḥ paraṃ rāgādikleśāṃs tyaktukāmena yathoktaparamārthalakṣaṇena vastūni parīkṣitavyāni | tathā parīkṣyamāṇeṣu vastuṣu kāmādikteśajālāni na punarutpadyante ||